Sanskrit tools

Sanskrit declension


Declension of विधूनन vidhūnana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूननः vidhūnanaḥ
विधूननौ vidhūnanau
विधूननाः vidhūnanāḥ
Vocative विधूनन vidhūnana
विधूननौ vidhūnanau
विधूननाः vidhūnanāḥ
Accusative विधूननम् vidhūnanam
विधूननौ vidhūnanau
विधूननान् vidhūnanān
Instrumental विधूननेन vidhūnanena
विधूननाभ्याम् vidhūnanābhyām
विधूननैः vidhūnanaiḥ
Dative विधूननाय vidhūnanāya
विधूननाभ्याम् vidhūnanābhyām
विधूननेभ्यः vidhūnanebhyaḥ
Ablative विधूननात् vidhūnanāt
विधूननाभ्याम् vidhūnanābhyām
विधूननेभ्यः vidhūnanebhyaḥ
Genitive विधूननस्य vidhūnanasya
विधूननयोः vidhūnanayoḥ
विधूननानाम् vidhūnanānām
Locative विधूनने vidhūnane
विधूननयोः vidhūnanayoḥ
विधूननेषु vidhūnaneṣu