Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधूनन vidhūnana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधूननः vidhūnanaḥ
विधूननौ vidhūnanau
विधूननाः vidhūnanāḥ
Vocativo विधूनन vidhūnana
विधूननौ vidhūnanau
विधूननाः vidhūnanāḥ
Acusativo विधूननम् vidhūnanam
विधूननौ vidhūnanau
विधूननान् vidhūnanān
Instrumental विधूननेन vidhūnanena
विधूननाभ्याम् vidhūnanābhyām
विधूननैः vidhūnanaiḥ
Dativo विधूननाय vidhūnanāya
विधूननाभ्याम् vidhūnanābhyām
विधूननेभ्यः vidhūnanebhyaḥ
Ablativo विधूननात् vidhūnanāt
विधूननाभ्याम् vidhūnanābhyām
विधूननेभ्यः vidhūnanebhyaḥ
Genitivo विधूननस्य vidhūnanasya
विधूननयोः vidhūnanayoḥ
विधूननानाम् vidhūnanānām
Locativo विधूनने vidhūnane
विधूननयोः vidhūnanayoḥ
विधूननेषु vidhūnaneṣu