Sanskrit tools

Sanskrit declension


Declension of विधूनित vidhūnita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूनितः vidhūnitaḥ
विधूनितौ vidhūnitau
विधूनिताः vidhūnitāḥ
Vocative विधूनित vidhūnita
विधूनितौ vidhūnitau
विधूनिताः vidhūnitāḥ
Accusative विधूनितम् vidhūnitam
विधूनितौ vidhūnitau
विधूनितान् vidhūnitān
Instrumental विधूनितेन vidhūnitena
विधूनिताभ्याम् vidhūnitābhyām
विधूनितैः vidhūnitaiḥ
Dative विधूनिताय vidhūnitāya
विधूनिताभ्याम् vidhūnitābhyām
विधूनितेभ्यः vidhūnitebhyaḥ
Ablative विधूनितात् vidhūnitāt
विधूनिताभ्याम् vidhūnitābhyām
विधूनितेभ्यः vidhūnitebhyaḥ
Genitive विधूनितस्य vidhūnitasya
विधूनितयोः vidhūnitayoḥ
विधूनितानाम् vidhūnitānām
Locative विधूनिते vidhūnite
विधूनितयोः vidhūnitayoḥ
विधूनितेषु vidhūniteṣu