| Singular | Dual | Plural |
Nominative |
विधूनितः
vidhūnitaḥ
|
विधूनितौ
vidhūnitau
|
विधूनिताः
vidhūnitāḥ
|
Vocative |
विधूनित
vidhūnita
|
विधूनितौ
vidhūnitau
|
विधूनिताः
vidhūnitāḥ
|
Accusative |
विधूनितम्
vidhūnitam
|
विधूनितौ
vidhūnitau
|
विधूनितान्
vidhūnitān
|
Instrumental |
विधूनितेन
vidhūnitena
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनितैः
vidhūnitaiḥ
|
Dative |
विधूनिताय
vidhūnitāya
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनितेभ्यः
vidhūnitebhyaḥ
|
Ablative |
विधूनितात्
vidhūnitāt
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनितेभ्यः
vidhūnitebhyaḥ
|
Genitive |
विधूनितस्य
vidhūnitasya
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितानाम्
vidhūnitānām
|
Locative |
विधूनिते
vidhūnite
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितेषु
vidhūniteṣu
|