Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधूनित vidhūnita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधूनितः vidhūnitaḥ
विधूनितौ vidhūnitau
विधूनिताः vidhūnitāḥ
Vocativo विधूनित vidhūnita
विधूनितौ vidhūnitau
विधूनिताः vidhūnitāḥ
Acusativo विधूनितम् vidhūnitam
विधूनितौ vidhūnitau
विधूनितान् vidhūnitān
Instrumental विधूनितेन vidhūnitena
विधूनिताभ्याम् vidhūnitābhyām
विधूनितैः vidhūnitaiḥ
Dativo विधूनिताय vidhūnitāya
विधूनिताभ्याम् vidhūnitābhyām
विधूनितेभ्यः vidhūnitebhyaḥ
Ablativo विधूनितात् vidhūnitāt
विधूनिताभ्याम् vidhūnitābhyām
विधूनितेभ्यः vidhūnitebhyaḥ
Genitivo विधूनितस्य vidhūnitasya
विधूनितयोः vidhūnitayoḥ
विधूनितानाम् vidhūnitānām
Locativo विधूनिते vidhūnite
विधूनितयोः vidhūnitayoḥ
विधूनितेषु vidhūniteṣu