| Singular | Dual | Plural | |
| Nominative |
विधरणः
vidharaṇaḥ |
विधरणौ
vidharaṇau |
विधरणाः
vidharaṇāḥ |
| Vocative |
विधरण
vidharaṇa |
विधरणौ
vidharaṇau |
विधरणाः
vidharaṇāḥ |
| Accusative |
विधरणम्
vidharaṇam |
विधरणौ
vidharaṇau |
विधरणान्
vidharaṇān |
| Instrumental |
विधरणेन
vidharaṇena |
विधरणाभ्याम्
vidharaṇābhyām |
विधरणैः
vidharaṇaiḥ |
| Dative |
विधरणाय
vidharaṇāya |
विधरणाभ्याम्
vidharaṇābhyām |
विधरणेभ्यः
vidharaṇebhyaḥ |
| Ablative |
विधरणात्
vidharaṇāt |
विधरणाभ्याम्
vidharaṇābhyām |
विधरणेभ्यः
vidharaṇebhyaḥ |
| Genitive |
विधरणस्य
vidharaṇasya |
विधरणयोः
vidharaṇayoḥ |
विधरणानाम्
vidharaṇānām |
| Locative |
विधरणे
vidharaṇe |
विधरणयोः
vidharaṇayoḥ |
विधरणेषु
vidharaṇeṣu |