Singular | Dual | Plural | |
Nominativo |
विधरणः
vidharaṇaḥ |
विधरणौ
vidharaṇau |
विधरणाः
vidharaṇāḥ |
Vocativo |
विधरण
vidharaṇa |
विधरणौ
vidharaṇau |
विधरणाः
vidharaṇāḥ |
Acusativo |
विधरणम्
vidharaṇam |
विधरणौ
vidharaṇau |
विधरणान्
vidharaṇān |
Instrumental |
विधरणेन
vidharaṇena |
विधरणाभ्याम्
vidharaṇābhyām |
विधरणैः
vidharaṇaiḥ |
Dativo |
विधरणाय
vidharaṇāya |
विधरणाभ्याम्
vidharaṇābhyām |
विधरणेभ्यः
vidharaṇebhyaḥ |
Ablativo |
विधरणात्
vidharaṇāt |
विधरणाभ्याम्
vidharaṇābhyām |
विधरणेभ्यः
vidharaṇebhyaḥ |
Genitivo |
विधरणस्य
vidharaṇasya |
विधरणयोः
vidharaṇayoḥ |
विधरणानाम्
vidharaṇānām |
Locativo |
विधरणे
vidharaṇe |
विधरणयोः
vidharaṇayoḥ |
विधरणेषु
vidharaṇeṣu |