| Singular | Dual | Plural |
Nominative |
विधर्मा
vidharmā
|
विधर्माणौ
vidharmāṇau
|
विधर्माणः
vidharmāṇaḥ
|
Vocative |
विधर्मन्
vidharman
|
विधर्माणौ
vidharmāṇau
|
विधर्माणः
vidharmāṇaḥ
|
Accusative |
विधर्माणम्
vidharmāṇam
|
विधर्माणौ
vidharmāṇau
|
विधर्मणः
vidharmaṇaḥ
|
Instrumental |
विधर्मणा
vidharmaṇā
|
विधर्मभ्याम्
vidharmabhyām
|
विधर्मभिः
vidharmabhiḥ
|
Dative |
विधर्मणे
vidharmaṇe
|
विधर्मभ्याम्
vidharmabhyām
|
विधर्मभ्यः
vidharmabhyaḥ
|
Ablative |
विधर्मणः
vidharmaṇaḥ
|
विधर्मभ्याम्
vidharmabhyām
|
विधर्मभ्यः
vidharmabhyaḥ
|
Genitive |
विधर्मणः
vidharmaṇaḥ
|
विधर्मणोः
vidharmaṇoḥ
|
विधर्मणाम्
vidharmaṇām
|
Locative |
विधर्मणि
vidharmaṇi
|
विधर्मणोः
vidharmaṇoḥ
|
विधर्मसु
vidharmasu
|