| Singular | Dual | Plural |
Nominativo |
विधर्मा
vidharmā
|
विधर्माणौ
vidharmāṇau
|
विधर्माणः
vidharmāṇaḥ
|
Vocativo |
विधर्मन्
vidharman
|
विधर्माणौ
vidharmāṇau
|
विधर्माणः
vidharmāṇaḥ
|
Acusativo |
विधर्माणम्
vidharmāṇam
|
विधर्माणौ
vidharmāṇau
|
विधर्मणः
vidharmaṇaḥ
|
Instrumental |
विधर्मणा
vidharmaṇā
|
विधर्मभ्याम्
vidharmabhyām
|
विधर्मभिः
vidharmabhiḥ
|
Dativo |
विधर्मणे
vidharmaṇe
|
विधर्मभ्याम्
vidharmabhyām
|
विधर्मभ्यः
vidharmabhyaḥ
|
Ablativo |
विधर्मणः
vidharmaṇaḥ
|
विधर्मभ्याम्
vidharmabhyām
|
विधर्मभ्यः
vidharmabhyaḥ
|
Genitivo |
विधर्मणः
vidharmaṇaḥ
|
विधर्मणोः
vidharmaṇoḥ
|
विधर्मणाम्
vidharmaṇām
|
Locativo |
विधर्मणि
vidharmaṇi
|
विधर्मणोः
vidharmaṇoḥ
|
विधर्मसु
vidharmasu
|