Sanskrit tools

Sanskrit declension


Declension of विधर्मन् vidharman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विधर्म vidharma
विधर्मणी vidharmaṇī
विधर्माणि vidharmāṇi
Vocative विधर्म vidharma
विधर्मन् vidharman
विधर्मणी vidharmaṇī
विधर्माणि vidharmāṇi
Accusative विधर्म vidharma
विधर्मणी vidharmaṇī
विधर्माणि vidharmāṇi
Instrumental विधर्मणा vidharmaṇā
विधर्मभ्याम् vidharmabhyām
विधर्मभिः vidharmabhiḥ
Dative विधर्मणे vidharmaṇe
विधर्मभ्याम् vidharmabhyām
विधर्मभ्यः vidharmabhyaḥ
Ablative विधर्मणः vidharmaṇaḥ
विधर्मभ्याम् vidharmabhyām
विधर्मभ्यः vidharmabhyaḥ
Genitive विधर्मणः vidharmaṇaḥ
विधर्मणोः vidharmaṇoḥ
विधर्मणाम् vidharmaṇām
Locative विधर्मणि vidharmaṇi
विधर्मणोः vidharmaṇoḥ
विधर्मसु vidharmasu