Singular | Dual | Plural | |
Nominativo |
विधर्म
vidharma |
विधर्मणी
vidharmaṇī |
विधर्माणि
vidharmāṇi |
Vocativo |
विधर्म
vidharma विधर्मन् vidharman |
विधर्मणी
vidharmaṇī |
विधर्माणि
vidharmāṇi |
Acusativo |
विधर्म
vidharma |
विधर्मणी
vidharmaṇī |
विधर्माणि
vidharmāṇi |
Instrumental |
विधर्मणा
vidharmaṇā |
विधर्मभ्याम्
vidharmabhyām |
विधर्मभिः
vidharmabhiḥ |
Dativo |
विधर्मणे
vidharmaṇe |
विधर्मभ्याम्
vidharmabhyām |
विधर्मभ्यः
vidharmabhyaḥ |
Ablativo |
विधर्मणः
vidharmaṇaḥ |
विधर्मभ्याम्
vidharmabhyām |
विधर्मभ्यः
vidharmabhyaḥ |
Genitivo |
विधर्मणः
vidharmaṇaḥ |
विधर्मणोः
vidharmaṇoḥ |
विधर्मणाम्
vidharmaṇām |
Locativo |
विधर्मणि
vidharmaṇi |
विधर्मणोः
vidharmaṇoḥ |
विधर्मसु
vidharmasu |