| Singular | Dual | Plural |
Nominative |
विधारणम्
vidhāraṇam
|
विधारणे
vidhāraṇe
|
विधारणानि
vidhāraṇāni
|
Vocative |
विधारण
vidhāraṇa
|
विधारणे
vidhāraṇe
|
विधारणानि
vidhāraṇāni
|
Accusative |
विधारणम्
vidhāraṇam
|
विधारणे
vidhāraṇe
|
विधारणानि
vidhāraṇāni
|
Instrumental |
विधारणेन
vidhāraṇena
|
विधारणाभ्याम्
vidhāraṇābhyām
|
विधारणैः
vidhāraṇaiḥ
|
Dative |
विधारणाय
vidhāraṇāya
|
विधारणाभ्याम्
vidhāraṇābhyām
|
विधारणेभ्यः
vidhāraṇebhyaḥ
|
Ablative |
विधारणात्
vidhāraṇāt
|
विधारणाभ्याम्
vidhāraṇābhyām
|
विधारणेभ्यः
vidhāraṇebhyaḥ
|
Genitive |
विधारणस्य
vidhāraṇasya
|
विधारणयोः
vidhāraṇayoḥ
|
विधारणानाम्
vidhāraṇānām
|
Locative |
विधारणे
vidhāraṇe
|
विधारणयोः
vidhāraṇayoḥ
|
विधारणेषु
vidhāraṇeṣu
|