| Singular | Dual | Plural |
Nominativo |
विधारणम्
vidhāraṇam
|
विधारणे
vidhāraṇe
|
विधारणानि
vidhāraṇāni
|
Vocativo |
विधारण
vidhāraṇa
|
विधारणे
vidhāraṇe
|
विधारणानि
vidhāraṇāni
|
Acusativo |
विधारणम्
vidhāraṇam
|
विधारणे
vidhāraṇe
|
विधारणानि
vidhāraṇāni
|
Instrumental |
विधारणेन
vidhāraṇena
|
विधारणाभ्याम्
vidhāraṇābhyām
|
विधारणैः
vidhāraṇaiḥ
|
Dativo |
विधारणाय
vidhāraṇāya
|
विधारणाभ्याम्
vidhāraṇābhyām
|
विधारणेभ्यः
vidhāraṇebhyaḥ
|
Ablativo |
विधारणात्
vidhāraṇāt
|
विधारणाभ्याम्
vidhāraṇābhyām
|
विधारणेभ्यः
vidhāraṇebhyaḥ
|
Genitivo |
विधारणस्य
vidhāraṇasya
|
विधारणयोः
vidhāraṇayoḥ
|
विधारणानाम्
vidhāraṇānām
|
Locativo |
विधारणे
vidhāraṇe
|
विधारणयोः
vidhāraṇayoḥ
|
विधारणेषु
vidhāraṇeṣu
|