Sanskrit tools

Sanskrit declension


Declension of विबाध vibādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबाधः vibādhaḥ
विबाधौ vibādhau
विबाधाः vibādhāḥ
Vocative विबाध vibādha
विबाधौ vibādhau
विबाधाः vibādhāḥ
Accusative विबाधम् vibādham
विबाधौ vibādhau
विबाधान् vibādhān
Instrumental विबाधेन vibādhena
विबाधाभ्याम् vibādhābhyām
विबाधैः vibādhaiḥ
Dative विबाधाय vibādhāya
विबाधाभ्याम् vibādhābhyām
विबाधेभ्यः vibādhebhyaḥ
Ablative विबाधात् vibādhāt
विबाधाभ्याम् vibādhābhyām
विबाधेभ्यः vibādhebhyaḥ
Genitive विबाधस्य vibādhasya
विबाधयोः vibādhayoḥ
विबाधानाम् vibādhānām
Locative विबाधे vibādhe
विबाधयोः vibādhayoḥ
विबाधेषु vibādheṣu