Singular | Dual | Plural | |
Nominativo |
विबाधः
vibādhaḥ |
विबाधौ
vibādhau |
विबाधाः
vibādhāḥ |
Vocativo |
विबाध
vibādha |
विबाधौ
vibādhau |
विबाधाः
vibādhāḥ |
Acusativo |
विबाधम्
vibādham |
विबाधौ
vibādhau |
विबाधान्
vibādhān |
Instrumental |
विबाधेन
vibādhena |
विबाधाभ्याम्
vibādhābhyām |
विबाधैः
vibādhaiḥ |
Dativo |
विबाधाय
vibādhāya |
विबाधाभ्याम्
vibādhābhyām |
विबाधेभ्यः
vibādhebhyaḥ |
Ablativo |
विबाधात्
vibādhāt |
विबाधाभ्याम्
vibādhābhyām |
विबाधेभ्यः
vibādhebhyaḥ |
Genitivo |
विबाधस्य
vibādhasya |
विबाधयोः
vibādhayoḥ |
विबाधानाम्
vibādhānām |
Locativo |
विबाधे
vibādhe |
विबाधयोः
vibādhayoḥ |
विबाधेषु
vibādheṣu |