Singular | Dual | Plural | |
Nominative |
विबाधा
vibādhā |
विबाधे
vibādhe |
विबाधाः
vibādhāḥ |
Vocative |
विबाधे
vibādhe |
विबाधे
vibādhe |
विबाधाः
vibādhāḥ |
Accusative |
विबाधाम्
vibādhām |
विबाधे
vibādhe |
विबाधाः
vibādhāḥ |
Instrumental |
विबाधया
vibādhayā |
विबाधाभ्याम्
vibādhābhyām |
विबाधाभिः
vibādhābhiḥ |
Dative |
विबाधायै
vibādhāyai |
विबाधाभ्याम्
vibādhābhyām |
विबाधाभ्यः
vibādhābhyaḥ |
Ablative |
विबाधायाः
vibādhāyāḥ |
विबाधाभ्याम्
vibādhābhyām |
विबाधाभ्यः
vibādhābhyaḥ |
Genitive |
विबाधायाः
vibādhāyāḥ |
विबाधयोः
vibādhayoḥ |
विबाधानाम्
vibādhānām |
Locative |
विबाधायाम्
vibādhāyām |
विबाधयोः
vibādhayoḥ |
विबाधासु
vibādhāsu |