Sanskrit tools

Sanskrit declension


Declension of विबाधा vibādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबाधा vibādhā
विबाधे vibādhe
विबाधाः vibādhāḥ
Vocative विबाधे vibādhe
विबाधे vibādhe
विबाधाः vibādhāḥ
Accusative विबाधाम् vibādhām
विबाधे vibādhe
विबाधाः vibādhāḥ
Instrumental विबाधया vibādhayā
विबाधाभ्याम् vibādhābhyām
विबाधाभिः vibādhābhiḥ
Dative विबाधायै vibādhāyai
विबाधाभ्याम् vibādhābhyām
विबाधाभ्यः vibādhābhyaḥ
Ablative विबाधायाः vibādhāyāḥ
विबाधाभ्याम् vibādhābhyām
विबाधाभ्यः vibādhābhyaḥ
Genitive विबाधायाः vibādhāyāḥ
विबाधयोः vibādhayoḥ
विबाधानाम् vibādhānām
Locative विबाधायाम् vibādhāyām
विबाधयोः vibādhayoḥ
विबाधासु vibādhāsu