Singular | Dual | Plural | |
Nominativo |
विबाधा
vibādhā |
विबाधे
vibādhe |
विबाधाः
vibādhāḥ |
Vocativo |
विबाधे
vibādhe |
विबाधे
vibādhe |
विबाधाः
vibādhāḥ |
Acusativo |
विबाधाम्
vibādhām |
विबाधे
vibādhe |
विबाधाः
vibādhāḥ |
Instrumental |
विबाधया
vibādhayā |
विबाधाभ्याम्
vibādhābhyām |
विबाधाभिः
vibādhābhiḥ |
Dativo |
विबाधायै
vibādhāyai |
विबाधाभ्याम्
vibādhābhyām |
विबाधाभ्यः
vibādhābhyaḥ |
Ablativo |
विबाधायाः
vibādhāyāḥ |
विबाधाभ्याम्
vibādhābhyām |
विबाधाभ्यः
vibādhābhyaḥ |
Genitivo |
विबाधायाः
vibādhāyāḥ |
विबाधयोः
vibādhayoḥ |
विबाधानाम्
vibādhānām |
Locativo |
विबाधायाम्
vibādhāyām |
विबाधयोः
vibādhayoḥ |
विबाधासु
vibādhāsu |