Sanskrit tools

Sanskrit declension


Declension of विबुद्ध vibuddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुद्धः vibuddhaḥ
विबुद्धौ vibuddhau
विबुद्धाः vibuddhāḥ
Vocative विबुद्ध vibuddha
विबुद्धौ vibuddhau
विबुद्धाः vibuddhāḥ
Accusative विबुद्धम् vibuddham
विबुद्धौ vibuddhau
विबुद्धान् vibuddhān
Instrumental विबुद्धेन vibuddhena
विबुद्धाभ्याम् vibuddhābhyām
विबुद्धैः vibuddhaiḥ
Dative विबुद्धाय vibuddhāya
विबुद्धाभ्याम् vibuddhābhyām
विबुद्धेभ्यः vibuddhebhyaḥ
Ablative विबुद्धात् vibuddhāt
विबुद्धाभ्याम् vibuddhābhyām
विबुद्धेभ्यः vibuddhebhyaḥ
Genitive विबुद्धस्य vibuddhasya
विबुद्धयोः vibuddhayoḥ
विबुद्धानाम् vibuddhānām
Locative विबुद्धे vibuddhe
विबुद्धयोः vibuddhayoḥ
विबुद्धेषु vibuddheṣu