| Singular | Dual | Plural |
Nominativo |
विबुद्धः
vibuddhaḥ
|
विबुद्धौ
vibuddhau
|
विबुद्धाः
vibuddhāḥ
|
Vocativo |
विबुद्ध
vibuddha
|
विबुद्धौ
vibuddhau
|
विबुद्धाः
vibuddhāḥ
|
Acusativo |
विबुद्धम्
vibuddham
|
विबुद्धौ
vibuddhau
|
विबुद्धान्
vibuddhān
|
Instrumental |
विबुद्धेन
vibuddhena
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धैः
vibuddhaiḥ
|
Dativo |
विबुद्धाय
vibuddhāya
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धेभ्यः
vibuddhebhyaḥ
|
Ablativo |
विबुद्धात्
vibuddhāt
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धेभ्यः
vibuddhebhyaḥ
|
Genitivo |
विबुद्धस्य
vibuddhasya
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धानाम्
vibuddhānām
|
Locativo |
विबुद्धे
vibuddhe
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धेषु
vibuddheṣu
|