Sanskrit tools

Sanskrit declension


Declension of विबुद्धा vibuddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुद्धा vibuddhā
विबुद्धे vibuddhe
विबुद्धाः vibuddhāḥ
Vocative विबुद्धे vibuddhe
विबुद्धे vibuddhe
विबुद्धाः vibuddhāḥ
Accusative विबुद्धाम् vibuddhām
विबुद्धे vibuddhe
विबुद्धाः vibuddhāḥ
Instrumental विबुद्धया vibuddhayā
विबुद्धाभ्याम् vibuddhābhyām
विबुद्धाभिः vibuddhābhiḥ
Dative विबुद्धायै vibuddhāyai
विबुद्धाभ्याम् vibuddhābhyām
विबुद्धाभ्यः vibuddhābhyaḥ
Ablative विबुद्धायाः vibuddhāyāḥ
विबुद्धाभ्याम् vibuddhābhyām
विबुद्धाभ्यः vibuddhābhyaḥ
Genitive विबुद्धायाः vibuddhāyāḥ
विबुद्धयोः vibuddhayoḥ
विबुद्धानाम् vibuddhānām
Locative विबुद्धायाम् vibuddhāyām
विबुद्धयोः vibuddhayoḥ
विबुद्धासु vibuddhāsu