| Singular | Dual | Plural |
Nominative |
विबुद्धा
vibuddhā
|
विबुद्धे
vibuddhe
|
विबुद्धाः
vibuddhāḥ
|
Vocative |
विबुद्धे
vibuddhe
|
विबुद्धे
vibuddhe
|
विबुद्धाः
vibuddhāḥ
|
Accusative |
विबुद्धाम्
vibuddhām
|
विबुद्धे
vibuddhe
|
विबुद्धाः
vibuddhāḥ
|
Instrumental |
विबुद्धया
vibuddhayā
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धाभिः
vibuddhābhiḥ
|
Dative |
विबुद्धायै
vibuddhāyai
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धाभ्यः
vibuddhābhyaḥ
|
Ablative |
विबुद्धायाः
vibuddhāyāḥ
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धाभ्यः
vibuddhābhyaḥ
|
Genitive |
विबुद्धायाः
vibuddhāyāḥ
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धानाम्
vibuddhānām
|
Locative |
विबुद्धायाम्
vibuddhāyām
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धासु
vibuddhāsu
|