| Singular | Dual | Plural |
Nominativo |
विबुद्धा
vibuddhā
|
विबुद्धे
vibuddhe
|
विबुद्धाः
vibuddhāḥ
|
Vocativo |
विबुद्धे
vibuddhe
|
विबुद्धे
vibuddhe
|
विबुद्धाः
vibuddhāḥ
|
Acusativo |
विबुद्धाम्
vibuddhām
|
विबुद्धे
vibuddhe
|
विबुद्धाः
vibuddhāḥ
|
Instrumental |
विबुद्धया
vibuddhayā
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धाभिः
vibuddhābhiḥ
|
Dativo |
विबुद्धायै
vibuddhāyai
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धाभ्यः
vibuddhābhyaḥ
|
Ablativo |
विबुद्धायाः
vibuddhāyāḥ
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धाभ्यः
vibuddhābhyaḥ
|
Genitivo |
विबुद्धायाः
vibuddhāyāḥ
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धानाम्
vibuddhānām
|
Locativo |
विबुद्धायाम्
vibuddhāyām
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धासु
vibuddhāsu
|