Sanskrit tools

Sanskrit declension


Declension of विबुद्धकमला vibuddhakamalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुद्धकमला vibuddhakamalā
विबुद्धकमले vibuddhakamale
विबुद्धकमलाः vibuddhakamalāḥ
Vocative विबुद्धकमले vibuddhakamale
विबुद्धकमले vibuddhakamale
विबुद्धकमलाः vibuddhakamalāḥ
Accusative विबुद्धकमलाम् vibuddhakamalām
विबुद्धकमले vibuddhakamale
विबुद्धकमलाः vibuddhakamalāḥ
Instrumental विबुद्धकमलया vibuddhakamalayā
विबुद्धकमलाभ्याम् vibuddhakamalābhyām
विबुद्धकमलाभिः vibuddhakamalābhiḥ
Dative विबुद्धकमलायै vibuddhakamalāyai
विबुद्धकमलाभ्याम् vibuddhakamalābhyām
विबुद्धकमलाभ्यः vibuddhakamalābhyaḥ
Ablative विबुद्धकमलायाः vibuddhakamalāyāḥ
विबुद्धकमलाभ्याम् vibuddhakamalābhyām
विबुद्धकमलाभ्यः vibuddhakamalābhyaḥ
Genitive विबुद्धकमलायाः vibuddhakamalāyāḥ
विबुद्धकमलयोः vibuddhakamalayoḥ
विबुद्धकमलानाम् vibuddhakamalānām
Locative विबुद्धकमलायाम् vibuddhakamalāyām
विबुद्धकमलयोः vibuddhakamalayoḥ
विबुद्धकमलासु vibuddhakamalāsu