| Singular | Dual | Plural |
Nominativo |
विबुद्धकमला
vibuddhakamalā
|
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलाः
vibuddhakamalāḥ
|
Vocativo |
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलाः
vibuddhakamalāḥ
|
Acusativo |
विबुद्धकमलाम्
vibuddhakamalām
|
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलाः
vibuddhakamalāḥ
|
Instrumental |
विबुद्धकमलया
vibuddhakamalayā
|
विबुद्धकमलाभ्याम्
vibuddhakamalābhyām
|
विबुद्धकमलाभिः
vibuddhakamalābhiḥ
|
Dativo |
विबुद्धकमलायै
vibuddhakamalāyai
|
विबुद्धकमलाभ्याम्
vibuddhakamalābhyām
|
विबुद्धकमलाभ्यः
vibuddhakamalābhyaḥ
|
Ablativo |
विबुद्धकमलायाः
vibuddhakamalāyāḥ
|
विबुद्धकमलाभ्याम्
vibuddhakamalābhyām
|
विबुद्धकमलाभ्यः
vibuddhakamalābhyaḥ
|
Genitivo |
विबुद्धकमलायाः
vibuddhakamalāyāḥ
|
विबुद्धकमलयोः
vibuddhakamalayoḥ
|
विबुद्धकमलानाम्
vibuddhakamalānām
|
Locativo |
विबुद्धकमलायाम्
vibuddhakamalāyām
|
विबुद्धकमलयोः
vibuddhakamalayoḥ
|
विबुद्धकमलासु
vibuddhakamalāsu
|