Sanskrit tools

Sanskrit declension


Declension of विबुद्धचूत vibuddhacūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुद्धचूतः vibuddhacūtaḥ
विबुद्धचूतौ vibuddhacūtau
विबुद्धचूताः vibuddhacūtāḥ
Vocative विबुद्धचूत vibuddhacūta
विबुद्धचूतौ vibuddhacūtau
विबुद्धचूताः vibuddhacūtāḥ
Accusative विबुद्धचूतम् vibuddhacūtam
विबुद्धचूतौ vibuddhacūtau
विबुद्धचूतान् vibuddhacūtān
Instrumental विबुद्धचूतेन vibuddhacūtena
विबुद्धचूताभ्याम् vibuddhacūtābhyām
विबुद्धचूतैः vibuddhacūtaiḥ
Dative विबुद्धचूताय vibuddhacūtāya
विबुद्धचूताभ्याम् vibuddhacūtābhyām
विबुद्धचूतेभ्यः vibuddhacūtebhyaḥ
Ablative विबुद्धचूतात् vibuddhacūtāt
विबुद्धचूताभ्याम् vibuddhacūtābhyām
विबुद्धचूतेभ्यः vibuddhacūtebhyaḥ
Genitive विबुद्धचूतस्य vibuddhacūtasya
विबुद्धचूतयोः vibuddhacūtayoḥ
विबुद्धचूतानाम् vibuddhacūtānām
Locative विबुद्धचूते vibuddhacūte
विबुद्धचूतयोः vibuddhacūtayoḥ
विबुद्धचूतेषु vibuddhacūteṣu