| Singular | Dual | Plural |
Nominativo |
विबुद्धचूतः
vibuddhacūtaḥ
|
विबुद्धचूतौ
vibuddhacūtau
|
विबुद्धचूताः
vibuddhacūtāḥ
|
Vocativo |
विबुद्धचूत
vibuddhacūta
|
विबुद्धचूतौ
vibuddhacūtau
|
विबुद्धचूताः
vibuddhacūtāḥ
|
Acusativo |
विबुद्धचूतम्
vibuddhacūtam
|
विबुद्धचूतौ
vibuddhacūtau
|
विबुद्धचूतान्
vibuddhacūtān
|
Instrumental |
विबुद्धचूतेन
vibuddhacūtena
|
विबुद्धचूताभ्याम्
vibuddhacūtābhyām
|
विबुद्धचूतैः
vibuddhacūtaiḥ
|
Dativo |
विबुद्धचूताय
vibuddhacūtāya
|
विबुद्धचूताभ्याम्
vibuddhacūtābhyām
|
विबुद्धचूतेभ्यः
vibuddhacūtebhyaḥ
|
Ablativo |
विबुद्धचूतात्
vibuddhacūtāt
|
विबुद्धचूताभ्याम्
vibuddhacūtābhyām
|
विबुद्धचूतेभ्यः
vibuddhacūtebhyaḥ
|
Genitivo |
विबुद्धचूतस्य
vibuddhacūtasya
|
विबुद्धचूतयोः
vibuddhacūtayoḥ
|
विबुद्धचूतानाम्
vibuddhacūtānām
|
Locativo |
विबुद्धचूते
vibuddhacūte
|
विबुद्धचूतयोः
vibuddhacūtayoḥ
|
विबुद्धचूतेषु
vibuddhacūteṣu
|