Singular | Dual | Plural | |
Nominative |
विबुधा
vibudhā |
विबुधे
vibudhe |
विबुधाः
vibudhāḥ |
Vocative |
विबुधे
vibudhe |
विबुधे
vibudhe |
विबुधाः
vibudhāḥ |
Accusative |
विबुधाम्
vibudhām |
विबुधे
vibudhe |
विबुधाः
vibudhāḥ |
Instrumental |
विबुधया
vibudhayā |
विबुधाभ्याम्
vibudhābhyām |
विबुधाभिः
vibudhābhiḥ |
Dative |
विबुधायै
vibudhāyai |
विबुधाभ्याम्
vibudhābhyām |
विबुधाभ्यः
vibudhābhyaḥ |
Ablative |
विबुधायाः
vibudhāyāḥ |
विबुधाभ्याम्
vibudhābhyām |
विबुधाभ्यः
vibudhābhyaḥ |
Genitive |
विबुधायाः
vibudhāyāḥ |
विबुधयोः
vibudhayoḥ |
विबुधानाम्
vibudhānām |
Locative |
विबुधायाम्
vibudhāyām |
विबुधयोः
vibudhayoḥ |
विबुधासु
vibudhāsu |