Sanskrit tools

Sanskrit declension


Declension of विबुधा vibudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधा vibudhā
विबुधे vibudhe
विबुधाः vibudhāḥ
Vocative विबुधे vibudhe
विबुधे vibudhe
विबुधाः vibudhāḥ
Accusative विबुधाम् vibudhām
विबुधे vibudhe
विबुधाः vibudhāḥ
Instrumental विबुधया vibudhayā
विबुधाभ्याम् vibudhābhyām
विबुधाभिः vibudhābhiḥ
Dative विबुधायै vibudhāyai
विबुधाभ्याम् vibudhābhyām
विबुधाभ्यः vibudhābhyaḥ
Ablative विबुधायाः vibudhāyāḥ
विबुधाभ्याम् vibudhābhyām
विबुधाभ्यः vibudhābhyaḥ
Genitive विबुधायाः vibudhāyāḥ
विबुधयोः vibudhayoḥ
विबुधानाम् vibudhānām
Locative विबुधायाम् vibudhāyām
विबुधयोः vibudhayoḥ
विबुधासु vibudhāsu