Singular | Dual | Plural | |
Nominativo |
विबुधा
vibudhā |
विबुधे
vibudhe |
विबुधाः
vibudhāḥ |
Vocativo |
विबुधे
vibudhe |
विबुधे
vibudhe |
विबुधाः
vibudhāḥ |
Acusativo |
विबुधाम्
vibudhām |
विबुधे
vibudhe |
विबुधाः
vibudhāḥ |
Instrumental |
विबुधया
vibudhayā |
विबुधाभ्याम्
vibudhābhyām |
विबुधाभिः
vibudhābhiḥ |
Dativo |
विबुधायै
vibudhāyai |
विबुधाभ्याम्
vibudhābhyām |
विबुधाभ्यः
vibudhābhyaḥ |
Ablativo |
विबुधायाः
vibudhāyāḥ |
विबुधाभ्याम्
vibudhābhyām |
विबुधाभ्यः
vibudhābhyaḥ |
Genitivo |
विबुधायाः
vibudhāyāḥ |
विबुधयोः
vibudhayoḥ |
विबुधानाम्
vibudhānām |
Locativo |
विबुधायाम्
vibudhāyām |
विबुधयोः
vibudhayoḥ |
विबुधासु
vibudhāsu |