| Singular | Dual | Plural |
Nominative |
विबुधविजयः
vibudhavijayaḥ
|
विबुधविजयौ
vibudhavijayau
|
विबुधविजयाः
vibudhavijayāḥ
|
Vocative |
विबुधविजय
vibudhavijaya
|
विबुधविजयौ
vibudhavijayau
|
विबुधविजयाः
vibudhavijayāḥ
|
Accusative |
विबुधविजयम्
vibudhavijayam
|
विबुधविजयौ
vibudhavijayau
|
विबुधविजयान्
vibudhavijayān
|
Instrumental |
विबुधविजयेन
vibudhavijayena
|
विबुधविजयाभ्याम्
vibudhavijayābhyām
|
विबुधविजयैः
vibudhavijayaiḥ
|
Dative |
विबुधविजयाय
vibudhavijayāya
|
विबुधविजयाभ्याम्
vibudhavijayābhyām
|
विबुधविजयेभ्यः
vibudhavijayebhyaḥ
|
Ablative |
विबुधविजयात्
vibudhavijayāt
|
विबुधविजयाभ्याम्
vibudhavijayābhyām
|
विबुधविजयेभ्यः
vibudhavijayebhyaḥ
|
Genitive |
विबुधविजयस्य
vibudhavijayasya
|
विबुधविजययोः
vibudhavijayayoḥ
|
विबुधविजयानाम्
vibudhavijayānām
|
Locative |
विबुधविजये
vibudhavijaye
|
विबुधविजययोः
vibudhavijayayoḥ
|
विबुधविजयेषु
vibudhavijayeṣu
|