| Singular | Dual | Plural |
Nominativo |
विबुधविजयः
vibudhavijayaḥ
|
विबुधविजयौ
vibudhavijayau
|
विबुधविजयाः
vibudhavijayāḥ
|
Vocativo |
विबुधविजय
vibudhavijaya
|
विबुधविजयौ
vibudhavijayau
|
विबुधविजयाः
vibudhavijayāḥ
|
Acusativo |
विबुधविजयम्
vibudhavijayam
|
विबुधविजयौ
vibudhavijayau
|
विबुधविजयान्
vibudhavijayān
|
Instrumental |
विबुधविजयेन
vibudhavijayena
|
विबुधविजयाभ्याम्
vibudhavijayābhyām
|
विबुधविजयैः
vibudhavijayaiḥ
|
Dativo |
विबुधविजयाय
vibudhavijayāya
|
विबुधविजयाभ्याम्
vibudhavijayābhyām
|
विबुधविजयेभ्यः
vibudhavijayebhyaḥ
|
Ablativo |
विबुधविजयात्
vibudhavijayāt
|
विबुधविजयाभ्याम्
vibudhavijayābhyām
|
विबुधविजयेभ्यः
vibudhavijayebhyaḥ
|
Genitivo |
विबुधविजयस्य
vibudhavijayasya
|
विबुधविजययोः
vibudhavijayayoḥ
|
विबुधविजयानाम्
vibudhavijayānām
|
Locativo |
विबुधविजये
vibudhavijaye
|
विबुधविजययोः
vibudhavijayayoḥ
|
विबुधविजयेषु
vibudhavijayeṣu
|