| Singular | Dual | Plural |
Nominative |
विबुधाधिपः
vibudhādhipaḥ
|
विबुधाधिपौ
vibudhādhipau
|
विबुधाधिपाः
vibudhādhipāḥ
|
Vocative |
विबुधाधिप
vibudhādhipa
|
विबुधाधिपौ
vibudhādhipau
|
विबुधाधिपाः
vibudhādhipāḥ
|
Accusative |
विबुधाधिपम्
vibudhādhipam
|
विबुधाधिपौ
vibudhādhipau
|
विबुधाधिपान्
vibudhādhipān
|
Instrumental |
विबुधाधिपेन
vibudhādhipena
|
विबुधाधिपाभ्याम्
vibudhādhipābhyām
|
विबुधाधिपैः
vibudhādhipaiḥ
|
Dative |
विबुधाधिपाय
vibudhādhipāya
|
विबुधाधिपाभ्याम्
vibudhādhipābhyām
|
विबुधाधिपेभ्यः
vibudhādhipebhyaḥ
|
Ablative |
विबुधाधिपात्
vibudhādhipāt
|
विबुधाधिपाभ्याम्
vibudhādhipābhyām
|
विबुधाधिपेभ्यः
vibudhādhipebhyaḥ
|
Genitive |
विबुधाधिपस्य
vibudhādhipasya
|
विबुधाधिपयोः
vibudhādhipayoḥ
|
विबुधाधिपानाम्
vibudhādhipānām
|
Locative |
विबुधाधिपे
vibudhādhipe
|
विबुधाधिपयोः
vibudhādhipayoḥ
|
विबुधाधिपेषु
vibudhādhipeṣu
|