Sanskrit tools

Sanskrit declension


Declension of विबुधाधिप vibudhādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधाधिपः vibudhādhipaḥ
विबुधाधिपौ vibudhādhipau
विबुधाधिपाः vibudhādhipāḥ
Vocative विबुधाधिप vibudhādhipa
विबुधाधिपौ vibudhādhipau
विबुधाधिपाः vibudhādhipāḥ
Accusative विबुधाधिपम् vibudhādhipam
विबुधाधिपौ vibudhādhipau
विबुधाधिपान् vibudhādhipān
Instrumental विबुधाधिपेन vibudhādhipena
विबुधाधिपाभ्याम् vibudhādhipābhyām
विबुधाधिपैः vibudhādhipaiḥ
Dative विबुधाधिपाय vibudhādhipāya
विबुधाधिपाभ्याम् vibudhādhipābhyām
विबुधाधिपेभ्यः vibudhādhipebhyaḥ
Ablative विबुधाधिपात् vibudhādhipāt
विबुधाधिपाभ्याम् vibudhādhipābhyām
विबुधाधिपेभ्यः vibudhādhipebhyaḥ
Genitive विबुधाधिपस्य vibudhādhipasya
विबुधाधिपयोः vibudhādhipayoḥ
विबुधाधिपानाम् vibudhādhipānām
Locative विबुधाधिपे vibudhādhipe
विबुधाधिपयोः vibudhādhipayoḥ
विबुधाधिपेषु vibudhādhipeṣu