Herramientas de sánscrito

Declinación del sánscrito


Declinación de विबुधाधिप vibudhādhipa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विबुधाधिपः vibudhādhipaḥ
विबुधाधिपौ vibudhādhipau
विबुधाधिपाः vibudhādhipāḥ
Vocativo विबुधाधिप vibudhādhipa
विबुधाधिपौ vibudhādhipau
विबुधाधिपाः vibudhādhipāḥ
Acusativo विबुधाधिपम् vibudhādhipam
विबुधाधिपौ vibudhādhipau
विबुधाधिपान् vibudhādhipān
Instrumental विबुधाधिपेन vibudhādhipena
विबुधाधिपाभ्याम् vibudhādhipābhyām
विबुधाधिपैः vibudhādhipaiḥ
Dativo विबुधाधिपाय vibudhādhipāya
विबुधाधिपाभ्याम् vibudhādhipābhyām
विबुधाधिपेभ्यः vibudhādhipebhyaḥ
Ablativo विबुधाधिपात् vibudhādhipāt
विबुधाधिपाभ्याम् vibudhādhipābhyām
विबुधाधिपेभ्यः vibudhādhipebhyaḥ
Genitivo विबुधाधिपस्य vibudhādhipasya
विबुधाधिपयोः vibudhādhipayoḥ
विबुधाधिपानाम् vibudhādhipānām
Locativo विबुधाधिपे vibudhādhipe
विबुधाधिपयोः vibudhādhipayoḥ
विबुधाधिपेषु vibudhādhipeṣu