Sanskrit tools

Sanskrit declension


Declension of विबुधाधिपति vibudhādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधाधिपतिः vibudhādhipatiḥ
विबुधाधिपती vibudhādhipatī
विबुधाधिपतयः vibudhādhipatayaḥ
Vocative विबुधाधिपते vibudhādhipate
विबुधाधिपती vibudhādhipatī
विबुधाधिपतयः vibudhādhipatayaḥ
Accusative विबुधाधिपतिम् vibudhādhipatim
विबुधाधिपती vibudhādhipatī
विबुधाधिपतीन् vibudhādhipatīn
Instrumental विबुधाधिपतिना vibudhādhipatinā
विबुधाधिपतिभ्याम् vibudhādhipatibhyām
विबुधाधिपतिभिः vibudhādhipatibhiḥ
Dative विबुधाधिपतये vibudhādhipataye
विबुधाधिपतिभ्याम् vibudhādhipatibhyām
विबुधाधिपतिभ्यः vibudhādhipatibhyaḥ
Ablative विबुधाधिपतेः vibudhādhipateḥ
विबुधाधिपतिभ्याम् vibudhādhipatibhyām
विबुधाधिपतिभ्यः vibudhādhipatibhyaḥ
Genitive विबुधाधिपतेः vibudhādhipateḥ
विबुधाधिपत्योः vibudhādhipatyoḥ
विबुधाधिपतीनाम् vibudhādhipatīnām
Locative विबुधाधिपतौ vibudhādhipatau
विबुधाधिपत्योः vibudhādhipatyoḥ
विबुधाधिपतिषु vibudhādhipatiṣu