| Singular | Dual | Plural |
Nominativo |
विबुधाधिपतिः
vibudhādhipatiḥ
|
विबुधाधिपती
vibudhādhipatī
|
विबुधाधिपतयः
vibudhādhipatayaḥ
|
Vocativo |
विबुधाधिपते
vibudhādhipate
|
विबुधाधिपती
vibudhādhipatī
|
विबुधाधिपतयः
vibudhādhipatayaḥ
|
Acusativo |
विबुधाधिपतिम्
vibudhādhipatim
|
विबुधाधिपती
vibudhādhipatī
|
विबुधाधिपतीन्
vibudhādhipatīn
|
Instrumental |
विबुधाधिपतिना
vibudhādhipatinā
|
विबुधाधिपतिभ्याम्
vibudhādhipatibhyām
|
विबुधाधिपतिभिः
vibudhādhipatibhiḥ
|
Dativo |
विबुधाधिपतये
vibudhādhipataye
|
विबुधाधिपतिभ्याम्
vibudhādhipatibhyām
|
विबुधाधिपतिभ्यः
vibudhādhipatibhyaḥ
|
Ablativo |
विबुधाधिपतेः
vibudhādhipateḥ
|
विबुधाधिपतिभ्याम्
vibudhādhipatibhyām
|
विबुधाधिपतिभ्यः
vibudhādhipatibhyaḥ
|
Genitivo |
विबुधाधिपतेः
vibudhādhipateḥ
|
विबुधाधिपत्योः
vibudhādhipatyoḥ
|
विबुधाधिपतीनाम्
vibudhādhipatīnām
|
Locativo |
विबुधाधिपतौ
vibudhādhipatau
|
विबुधाधिपत्योः
vibudhādhipatyoḥ
|
विबुधाधिपतिषु
vibudhādhipatiṣu
|