Sanskrit tools

Sanskrit declension


Declension of विबुधेश्वर vibudheśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधेश्वरः vibudheśvaraḥ
विबुधेश्वरौ vibudheśvarau
विबुधेश्वराः vibudheśvarāḥ
Vocative विबुधेश्वर vibudheśvara
विबुधेश्वरौ vibudheśvarau
विबुधेश्वराः vibudheśvarāḥ
Accusative विबुधेश्वरम् vibudheśvaram
विबुधेश्वरौ vibudheśvarau
विबुधेश्वरान् vibudheśvarān
Instrumental विबुधेश्वरेण vibudheśvareṇa
विबुधेश्वराभ्याम् vibudheśvarābhyām
विबुधेश्वरैः vibudheśvaraiḥ
Dative विबुधेश्वराय vibudheśvarāya
विबुधेश्वराभ्याम् vibudheśvarābhyām
विबुधेश्वरेभ्यः vibudheśvarebhyaḥ
Ablative विबुधेश्वरात् vibudheśvarāt
विबुधेश्वराभ्याम् vibudheśvarābhyām
विबुधेश्वरेभ्यः vibudheśvarebhyaḥ
Genitive विबुधेश्वरस्य vibudheśvarasya
विबुधेश्वरयोः vibudheśvarayoḥ
विबुधेश्वराणाम् vibudheśvarāṇām
Locative विबुधेश्वरे vibudheśvare
विबुधेश्वरयोः vibudheśvarayoḥ
विबुधेश्वरेषु vibudheśvareṣu