| Singular | Dual | Plural |
Nominativo |
विबुधेश्वरः
vibudheśvaraḥ
|
विबुधेश्वरौ
vibudheśvarau
|
विबुधेश्वराः
vibudheśvarāḥ
|
Vocativo |
विबुधेश्वर
vibudheśvara
|
विबुधेश्वरौ
vibudheśvarau
|
विबुधेश्वराः
vibudheśvarāḥ
|
Acusativo |
विबुधेश्वरम्
vibudheśvaram
|
विबुधेश्वरौ
vibudheśvarau
|
विबुधेश्वरान्
vibudheśvarān
|
Instrumental |
विबुधेश्वरेण
vibudheśvareṇa
|
विबुधेश्वराभ्याम्
vibudheśvarābhyām
|
विबुधेश्वरैः
vibudheśvaraiḥ
|
Dativo |
विबुधेश्वराय
vibudheśvarāya
|
विबुधेश्वराभ्याम्
vibudheśvarābhyām
|
विबुधेश्वरेभ्यः
vibudheśvarebhyaḥ
|
Ablativo |
विबुधेश्वरात्
vibudheśvarāt
|
विबुधेश्वराभ्याम्
vibudheśvarābhyām
|
विबुधेश्वरेभ्यः
vibudheśvarebhyaḥ
|
Genitivo |
विबुधेश्वरस्य
vibudheśvarasya
|
विबुधेश्वरयोः
vibudheśvarayoḥ
|
विबुधेश्वराणाम्
vibudheśvarāṇām
|
Locativo |
विबुधेश्वरे
vibudheśvare
|
विबुधेश्वरयोः
vibudheśvarayoḥ
|
विबुधेश्वरेषु
vibudheśvareṣu
|