Sanskrit tools

Sanskrit declension


Declension of विबुधान vibudhāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधानः vibudhānaḥ
विबुधानौ vibudhānau
विबुधानाः vibudhānāḥ
Vocative विबुधान vibudhāna
विबुधानौ vibudhānau
विबुधानाः vibudhānāḥ
Accusative विबुधानम् vibudhānam
विबुधानौ vibudhānau
विबुधानान् vibudhānān
Instrumental विबुधानेन vibudhānena
विबुधानाभ्याम् vibudhānābhyām
विबुधानैः vibudhānaiḥ
Dative विबुधानाय vibudhānāya
विबुधानाभ्याम् vibudhānābhyām
विबुधानेभ्यः vibudhānebhyaḥ
Ablative विबुधानात् vibudhānāt
विबुधानाभ्याम् vibudhānābhyām
विबुधानेभ्यः vibudhānebhyaḥ
Genitive विबुधानस्य vibudhānasya
विबुधानयोः vibudhānayoḥ
विबुधानानाम् vibudhānānām
Locative विबुधाने vibudhāne
विबुधानयोः vibudhānayoḥ
विबुधानेषु vibudhāneṣu