| Singular | Dual | Plural |
Nominative |
विबुधानः
vibudhānaḥ
|
विबुधानौ
vibudhānau
|
विबुधानाः
vibudhānāḥ
|
Vocative |
विबुधान
vibudhāna
|
विबुधानौ
vibudhānau
|
विबुधानाः
vibudhānāḥ
|
Accusative |
विबुधानम्
vibudhānam
|
विबुधानौ
vibudhānau
|
विबुधानान्
vibudhānān
|
Instrumental |
विबुधानेन
vibudhānena
|
विबुधानाभ्याम्
vibudhānābhyām
|
विबुधानैः
vibudhānaiḥ
|
Dative |
विबुधानाय
vibudhānāya
|
विबुधानाभ्याम्
vibudhānābhyām
|
विबुधानेभ्यः
vibudhānebhyaḥ
|
Ablative |
विबुधानात्
vibudhānāt
|
विबुधानाभ्याम्
vibudhānābhyām
|
विबुधानेभ्यः
vibudhānebhyaḥ
|
Genitive |
विबुधानस्य
vibudhānasya
|
विबुधानयोः
vibudhānayoḥ
|
विबुधानानाम्
vibudhānānām
|
Locative |
विबुधाने
vibudhāne
|
विबुधानयोः
vibudhānayoḥ
|
विबुधानेषु
vibudhāneṣu
|