| Singular | Dual | Plural |
Nominativo |
विबुधानः
vibudhānaḥ
|
विबुधानौ
vibudhānau
|
विबुधानाः
vibudhānāḥ
|
Vocativo |
विबुधान
vibudhāna
|
विबुधानौ
vibudhānau
|
विबुधानाः
vibudhānāḥ
|
Acusativo |
विबुधानम्
vibudhānam
|
विबुधानौ
vibudhānau
|
विबुधानान्
vibudhānān
|
Instrumental |
विबुधानेन
vibudhānena
|
विबुधानाभ्याम्
vibudhānābhyām
|
विबुधानैः
vibudhānaiḥ
|
Dativo |
विबुधानाय
vibudhānāya
|
विबुधानाभ्याम्
vibudhānābhyām
|
विबुधानेभ्यः
vibudhānebhyaḥ
|
Ablativo |
विबुधानात्
vibudhānāt
|
विबुधानाभ्याम्
vibudhānābhyām
|
विबुधानेभ्यः
vibudhānebhyaḥ
|
Genitivo |
विबुधानस्य
vibudhānasya
|
विबुधानयोः
vibudhānayoḥ
|
विबुधानानाम्
vibudhānānām
|
Locativo |
विबुधाने
vibudhāne
|
विबुधानयोः
vibudhānayoḥ
|
विबुधानेषु
vibudhāneṣu
|