Sanskrit tools

Sanskrit declension


Declension of विबोध vibodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबोधः vibodhaḥ
विबोधौ vibodhau
विबोधाः vibodhāḥ
Vocative विबोध vibodha
विबोधौ vibodhau
विबोधाः vibodhāḥ
Accusative विबोधम् vibodham
विबोधौ vibodhau
विबोधान् vibodhān
Instrumental विबोधेन vibodhena
विबोधाभ्याम् vibodhābhyām
विबोधैः vibodhaiḥ
Dative विबोधाय vibodhāya
विबोधाभ्याम् vibodhābhyām
विबोधेभ्यः vibodhebhyaḥ
Ablative विबोधात् vibodhāt
विबोधाभ्याम् vibodhābhyām
विबोधेभ्यः vibodhebhyaḥ
Genitive विबोधस्य vibodhasya
विबोधयोः vibodhayoḥ
विबोधानाम् vibodhānām
Locative विबोधे vibodhe
विबोधयोः vibodhayoḥ
विबोधेषु vibodheṣu