Singular | Dual | Plural | |
Nominativo |
विबोधः
vibodhaḥ |
विबोधौ
vibodhau |
विबोधाः
vibodhāḥ |
Vocativo |
विबोध
vibodha |
विबोधौ
vibodhau |
विबोधाः
vibodhāḥ |
Acusativo |
विबोधम्
vibodham |
विबोधौ
vibodhau |
विबोधान्
vibodhān |
Instrumental |
विबोधेन
vibodhena |
विबोधाभ्याम्
vibodhābhyām |
विबोधैः
vibodhaiḥ |
Dativo |
विबोधाय
vibodhāya |
विबोधाभ्याम्
vibodhābhyām |
विबोधेभ्यः
vibodhebhyaḥ |
Ablativo |
विबोधात्
vibodhāt |
विबोधाभ्याम्
vibodhābhyām |
विबोधेभ्यः
vibodhebhyaḥ |
Genitivo |
विबोधस्य
vibodhasya |
विबोधयोः
vibodhayoḥ |
विबोधानाम्
vibodhānām |
Locativo |
विबोधे
vibodhe |
विबोधयोः
vibodhayoḥ |
विबोधेषु
vibodheṣu |