Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विबोध vibodha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विबोधः vibodhaḥ
विबोधौ vibodhau
विबोधाः vibodhāḥ
Vocativo विबोध vibodha
विबोधौ vibodhau
विबोधाः vibodhāḥ
Acusativo विबोधम् vibodham
विबोधौ vibodhau
विबोधान् vibodhān
Instrumental विबोधेन vibodhena
विबोधाभ्याम् vibodhābhyām
विबोधैः vibodhaiḥ
Dativo विबोधाय vibodhāya
विबोधाभ्याम् vibodhābhyām
विबोधेभ्यः vibodhebhyaḥ
Ablativo विबोधात् vibodhāt
विबोधाभ्याम् vibodhābhyām
विबोधेभ्यः vibodhebhyaḥ
Genitivo विबोधस्य vibodhasya
विबोधयोः vibodhayoḥ
विबोधानाम् vibodhānām
Locativo विबोधे vibodhe
विबोधयोः vibodhayoḥ
विबोधेषु vibodheṣu