Sanskrit tools

Sanskrit declension


Declension of विबोधयितव्या vibodhayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबोधयितव्या vibodhayitavyā
विबोधयितव्ये vibodhayitavye
विबोधयितव्याः vibodhayitavyāḥ
Vocative विबोधयितव्ये vibodhayitavye
विबोधयितव्ये vibodhayitavye
विबोधयितव्याः vibodhayitavyāḥ
Accusative विबोधयितव्याम् vibodhayitavyām
विबोधयितव्ये vibodhayitavye
विबोधयितव्याः vibodhayitavyāḥ
Instrumental विबोधयितव्यया vibodhayitavyayā
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्याभिः vibodhayitavyābhiḥ
Dative विबोधयितव्यायै vibodhayitavyāyai
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्याभ्यः vibodhayitavyābhyaḥ
Ablative विबोधयितव्यायाः vibodhayitavyāyāḥ
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्याभ्यः vibodhayitavyābhyaḥ
Genitive विबोधयितव्यायाः vibodhayitavyāyāḥ
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्यानाम् vibodhayitavyānām
Locative विबोधयितव्यायाम् vibodhayitavyāyām
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्यासु vibodhayitavyāsu