| Singular | Dual | Plural |
Nominative |
विबोधयितव्या
vibodhayitavyā
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्याः
vibodhayitavyāḥ
|
Vocative |
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्याः
vibodhayitavyāḥ
|
Accusative |
विबोधयितव्याम्
vibodhayitavyām
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्याः
vibodhayitavyāḥ
|
Instrumental |
विबोधयितव्यया
vibodhayitavyayā
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्याभिः
vibodhayitavyābhiḥ
|
Dative |
विबोधयितव्यायै
vibodhayitavyāyai
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्याभ्यः
vibodhayitavyābhyaḥ
|
Ablative |
विबोधयितव्यायाः
vibodhayitavyāyāḥ
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्याभ्यः
vibodhayitavyābhyaḥ
|
Genitive |
विबोधयितव्यायाः
vibodhayitavyāyāḥ
|
विबोधयितव्ययोः
vibodhayitavyayoḥ
|
विबोधयितव्यानाम्
vibodhayitavyānām
|
Locative |
विबोधयितव्यायाम्
vibodhayitavyāyām
|
विबोधयितव्ययोः
vibodhayitavyayoḥ
|
विबोधयितव्यासु
vibodhayitavyāsu
|