| Singular | Dual | Plural |
Nominativo |
विबोधयितव्या
vibodhayitavyā
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्याः
vibodhayitavyāḥ
|
Vocativo |
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्याः
vibodhayitavyāḥ
|
Acusativo |
विबोधयितव्याम्
vibodhayitavyām
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्याः
vibodhayitavyāḥ
|
Instrumental |
विबोधयितव्यया
vibodhayitavyayā
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्याभिः
vibodhayitavyābhiḥ
|
Dativo |
विबोधयितव्यायै
vibodhayitavyāyai
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्याभ्यः
vibodhayitavyābhyaḥ
|
Ablativo |
विबोधयितव्यायाः
vibodhayitavyāyāḥ
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्याभ्यः
vibodhayitavyābhyaḥ
|
Genitivo |
विबोधयितव्यायाः
vibodhayitavyāyāḥ
|
विबोधयितव्ययोः
vibodhayitavyayoḥ
|
विबोधयितव्यानाम्
vibodhayitavyānām
|
Locativo |
विबोधयितव्यायाम्
vibodhayitavyāyām
|
विबोधयितव्ययोः
vibodhayitavyayoḥ
|
विबोधयितव्यासु
vibodhayitavyāsu
|