Herramientas de sánscrito

Declinación del sánscrito


Declinación de विबोधयितव्या vibodhayitavyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विबोधयितव्या vibodhayitavyā
विबोधयितव्ये vibodhayitavye
विबोधयितव्याः vibodhayitavyāḥ
Vocativo विबोधयितव्ये vibodhayitavye
विबोधयितव्ये vibodhayitavye
विबोधयितव्याः vibodhayitavyāḥ
Acusativo विबोधयितव्याम् vibodhayitavyām
विबोधयितव्ये vibodhayitavye
विबोधयितव्याः vibodhayitavyāḥ
Instrumental विबोधयितव्यया vibodhayitavyayā
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्याभिः vibodhayitavyābhiḥ
Dativo विबोधयितव्यायै vibodhayitavyāyai
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्याभ्यः vibodhayitavyābhyaḥ
Ablativo विबोधयितव्यायाः vibodhayitavyāyāḥ
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्याभ्यः vibodhayitavyābhyaḥ
Genitivo विबोधयितव्यायाः vibodhayitavyāyāḥ
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्यानाम् vibodhayitavyānām
Locativo विबोधयितव्यायाम् vibodhayitavyāyām
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्यासु vibodhayitavyāsu