Sanskrit tools

Sanskrit declension


Declension of विबोधयितव्य vibodhayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबोधयितव्यम् vibodhayitavyam
विबोधयितव्ये vibodhayitavye
विबोधयितव्यानि vibodhayitavyāni
Vocative विबोधयितव्य vibodhayitavya
विबोधयितव्ये vibodhayitavye
विबोधयितव्यानि vibodhayitavyāni
Accusative विबोधयितव्यम् vibodhayitavyam
विबोधयितव्ये vibodhayitavye
विबोधयितव्यानि vibodhayitavyāni
Instrumental विबोधयितव्येन vibodhayitavyena
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्यैः vibodhayitavyaiḥ
Dative विबोधयितव्याय vibodhayitavyāya
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्येभ्यः vibodhayitavyebhyaḥ
Ablative विबोधयितव्यात् vibodhayitavyāt
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्येभ्यः vibodhayitavyebhyaḥ
Genitive विबोधयितव्यस्य vibodhayitavyasya
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्यानाम् vibodhayitavyānām
Locative विबोधयितव्ये vibodhayitavye
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्येषु vibodhayitavyeṣu