Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विबोधयितव्य vibodhayitavya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विबोधयितव्यम् vibodhayitavyam
विबोधयितव्ये vibodhayitavye
विबोधयितव्यानि vibodhayitavyāni
Vocativo विबोधयितव्य vibodhayitavya
विबोधयितव्ये vibodhayitavye
विबोधयितव्यानि vibodhayitavyāni
Acusativo विबोधयितव्यम् vibodhayitavyam
विबोधयितव्ये vibodhayitavye
विबोधयितव्यानि vibodhayitavyāni
Instrumental विबोधयितव्येन vibodhayitavyena
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्यैः vibodhayitavyaiḥ
Dativo विबोधयितव्याय vibodhayitavyāya
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्येभ्यः vibodhayitavyebhyaḥ
Ablativo विबोधयितव्यात् vibodhayitavyāt
विबोधयितव्याभ्याम् vibodhayitavyābhyām
विबोधयितव्येभ्यः vibodhayitavyebhyaḥ
Genitivo विबोधयितव्यस्य vibodhayitavyasya
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्यानाम् vibodhayitavyānām
Locativo विबोधयितव्ये vibodhayitavye
विबोधयितव्ययोः vibodhayitavyayoḥ
विबोधयितव्येषु vibodhayitavyeṣu