| Singular | Dual | Plural |
Nominativo |
विबोधयितव्यम्
vibodhayitavyam
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्यानि
vibodhayitavyāni
|
Vocativo |
विबोधयितव्य
vibodhayitavya
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्यानि
vibodhayitavyāni
|
Acusativo |
विबोधयितव्यम्
vibodhayitavyam
|
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्यानि
vibodhayitavyāni
|
Instrumental |
विबोधयितव्येन
vibodhayitavyena
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्यैः
vibodhayitavyaiḥ
|
Dativo |
विबोधयितव्याय
vibodhayitavyāya
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्येभ्यः
vibodhayitavyebhyaḥ
|
Ablativo |
विबोधयितव्यात्
vibodhayitavyāt
|
विबोधयितव्याभ्याम्
vibodhayitavyābhyām
|
विबोधयितव्येभ्यः
vibodhayitavyebhyaḥ
|
Genitivo |
विबोधयितव्यस्य
vibodhayitavyasya
|
विबोधयितव्ययोः
vibodhayitavyayoḥ
|
विबोधयितव्यानाम्
vibodhayitavyānām
|
Locativo |
विबोधयितव्ये
vibodhayitavye
|
विबोधयितव्ययोः
vibodhayitavyayoḥ
|
विबोधयितव्येषु
vibodhayitavyeṣu
|