Sanskrit tools

Sanskrit declension


Declension of विबोधित vibodhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबोधितम् vibodhitam
विबोधिते vibodhite
विबोधितानि vibodhitāni
Vocative विबोधित vibodhita
विबोधिते vibodhite
विबोधितानि vibodhitāni
Accusative विबोधितम् vibodhitam
विबोधिते vibodhite
विबोधितानि vibodhitāni
Instrumental विबोधितेन vibodhitena
विबोधिताभ्याम् vibodhitābhyām
विबोधितैः vibodhitaiḥ
Dative विबोधिताय vibodhitāya
विबोधिताभ्याम् vibodhitābhyām
विबोधितेभ्यः vibodhitebhyaḥ
Ablative विबोधितात् vibodhitāt
विबोधिताभ्याम् vibodhitābhyām
विबोधितेभ्यः vibodhitebhyaḥ
Genitive विबोधितस्य vibodhitasya
विबोधितयोः vibodhitayoḥ
विबोधितानाम् vibodhitānām
Locative विबोधिते vibodhite
विबोधितयोः vibodhitayoḥ
विबोधितेषु vibodhiteṣu