| Singular | Dual | Plural |
Nominativo |
विबोधितम्
vibodhitam
|
विबोधिते
vibodhite
|
विबोधितानि
vibodhitāni
|
Vocativo |
विबोधित
vibodhita
|
विबोधिते
vibodhite
|
विबोधितानि
vibodhitāni
|
Acusativo |
विबोधितम्
vibodhitam
|
विबोधिते
vibodhite
|
विबोधितानि
vibodhitāni
|
Instrumental |
विबोधितेन
vibodhitena
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधितैः
vibodhitaiḥ
|
Dativo |
विबोधिताय
vibodhitāya
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधितेभ्यः
vibodhitebhyaḥ
|
Ablativo |
विबोधितात्
vibodhitāt
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधितेभ्यः
vibodhitebhyaḥ
|
Genitivo |
विबोधितस्य
vibodhitasya
|
विबोधितयोः
vibodhitayoḥ
|
विबोधितानाम्
vibodhitānām
|
Locativo |
विबोधिते
vibodhite
|
विबोधितयोः
vibodhitayoḥ
|
विबोधितेषु
vibodhiteṣu
|