Singular | Dual | Plural | |
Nominative |
विभक्ता
vibhaktā |
विभक्ते
vibhakte |
विभक्ताः
vibhaktāḥ |
Vocative |
विभक्ते
vibhakte |
विभक्ते
vibhakte |
विभक्ताः
vibhaktāḥ |
Accusative |
विभक्ताम्
vibhaktām |
विभक्ते
vibhakte |
विभक्ताः
vibhaktāḥ |
Instrumental |
विभक्तया
vibhaktayā |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्ताभिः
vibhaktābhiḥ |
Dative |
विभक्तायै
vibhaktāyai |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्ताभ्यः
vibhaktābhyaḥ |
Ablative |
विभक्तायाः
vibhaktāyāḥ |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्ताभ्यः
vibhaktābhyaḥ |
Genitive |
विभक्तायाः
vibhaktāyāḥ |
विभक्तयोः
vibhaktayoḥ |
विभक्तानाम्
vibhaktānām |
Locative |
विभक्तायाम्
vibhaktāyām |
विभक्तयोः
vibhaktayoḥ |
विभक्तासु
vibhaktāsu |