Sanskrit tools

Sanskrit declension


Declension of विभक्ता vibhaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्ता vibhaktā
विभक्ते vibhakte
विभक्ताः vibhaktāḥ
Vocative विभक्ते vibhakte
विभक्ते vibhakte
विभक्ताः vibhaktāḥ
Accusative विभक्ताम् vibhaktām
विभक्ते vibhakte
विभक्ताः vibhaktāḥ
Instrumental विभक्तया vibhaktayā
विभक्ताभ्याम् vibhaktābhyām
विभक्ताभिः vibhaktābhiḥ
Dative विभक्तायै vibhaktāyai
विभक्ताभ्याम् vibhaktābhyām
विभक्ताभ्यः vibhaktābhyaḥ
Ablative विभक्तायाः vibhaktāyāḥ
विभक्ताभ्याम् vibhaktābhyām
विभक्ताभ्यः vibhaktābhyaḥ
Genitive विभक्तायाः vibhaktāyāḥ
विभक्तयोः vibhaktayoḥ
विभक्तानाम् vibhaktānām
Locative विभक्तायाम् vibhaktāyām
विभक्तयोः vibhaktayoḥ
विभक्तासु vibhaktāsu