| Singular | Dual | Plural |
| Nominative |
विभक्ता
vibhaktā
|
विभक्ते
vibhakte
|
विभक्ताः
vibhaktāḥ
|
| Vocative |
विभक्ते
vibhakte
|
विभक्ते
vibhakte
|
विभक्ताः
vibhaktāḥ
|
| Accusative |
विभक्ताम्
vibhaktām
|
विभक्ते
vibhakte
|
विभक्ताः
vibhaktāḥ
|
| Instrumental |
विभक्तया
vibhaktayā
|
विभक्ताभ्याम्
vibhaktābhyām
|
विभक्ताभिः
vibhaktābhiḥ
|
| Dative |
विभक्तायै
vibhaktāyai
|
विभक्ताभ्याम्
vibhaktābhyām
|
विभक्ताभ्यः
vibhaktābhyaḥ
|
| Ablative |
विभक्तायाः
vibhaktāyāḥ
|
विभक्ताभ्याम्
vibhaktābhyām
|
विभक्ताभ्यः
vibhaktābhyaḥ
|
| Genitive |
विभक्तायाः
vibhaktāyāḥ
|
विभक्तयोः
vibhaktayoḥ
|
विभक्तानाम्
vibhaktānām
|
| Locative |
विभक्तायाम्
vibhaktāyām
|
विभक्तयोः
vibhaktayoḥ
|
विभक्तासु
vibhaktāsu
|