Singular | Dual | Plural | |
Nominativo |
विभक्ता
vibhaktā |
विभक्ते
vibhakte |
विभक्ताः
vibhaktāḥ |
Vocativo |
विभक्ते
vibhakte |
विभक्ते
vibhakte |
विभक्ताः
vibhaktāḥ |
Acusativo |
विभक्ताम्
vibhaktām |
विभक्ते
vibhakte |
विभक्ताः
vibhaktāḥ |
Instrumental |
विभक्तया
vibhaktayā |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्ताभिः
vibhaktābhiḥ |
Dativo |
विभक्तायै
vibhaktāyai |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्ताभ्यः
vibhaktābhyaḥ |
Ablativo |
विभक्तायाः
vibhaktāyāḥ |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्ताभ्यः
vibhaktābhyaḥ |
Genitivo |
विभक्तायाः
vibhaktāyāḥ |
विभक्तयोः
vibhaktayoḥ |
विभक्तानाम्
vibhaktānām |
Locativo |
विभक्तायाम्
vibhaktāyām |
विभक्तयोः
vibhaktayoḥ |
विभक्तासु
vibhaktāsu |