| Singular | Dual | Plural |
Nominative |
विभक्तत्वम्
vibhaktatvam
|
विभक्तत्वे
vibhaktatve
|
विभक्तत्वानि
vibhaktatvāni
|
Vocative |
विभक्तत्व
vibhaktatva
|
विभक्तत्वे
vibhaktatve
|
विभक्तत्वानि
vibhaktatvāni
|
Accusative |
विभक्तत्वम्
vibhaktatvam
|
विभक्तत्वे
vibhaktatve
|
विभक्तत्वानि
vibhaktatvāni
|
Instrumental |
विभक्तत्वेन
vibhaktatvena
|
विभक्तत्वाभ्याम्
vibhaktatvābhyām
|
विभक्तत्वैः
vibhaktatvaiḥ
|
Dative |
विभक्तत्वाय
vibhaktatvāya
|
विभक्तत्वाभ्याम्
vibhaktatvābhyām
|
विभक्तत्वेभ्यः
vibhaktatvebhyaḥ
|
Ablative |
विभक्तत्वात्
vibhaktatvāt
|
विभक्तत्वाभ्याम्
vibhaktatvābhyām
|
विभक्तत्वेभ्यः
vibhaktatvebhyaḥ
|
Genitive |
विभक्तत्वस्य
vibhaktatvasya
|
विभक्तत्वयोः
vibhaktatvayoḥ
|
विभक्तत्वानाम्
vibhaktatvānām
|
Locative |
विभक्तत्वे
vibhaktatve
|
विभक्तत्वयोः
vibhaktatvayoḥ
|
विभक्तत्वेषु
vibhaktatveṣu
|