Sanskrit tools

Sanskrit declension


Declension of विभक्तत्व vibhaktatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्तत्वम् vibhaktatvam
विभक्तत्वे vibhaktatve
विभक्तत्वानि vibhaktatvāni
Vocative विभक्तत्व vibhaktatva
विभक्तत्वे vibhaktatve
विभक्तत्वानि vibhaktatvāni
Accusative विभक्तत्वम् vibhaktatvam
विभक्तत्वे vibhaktatve
विभक्तत्वानि vibhaktatvāni
Instrumental विभक्तत्वेन vibhaktatvena
विभक्तत्वाभ्याम् vibhaktatvābhyām
विभक्तत्वैः vibhaktatvaiḥ
Dative विभक्तत्वाय vibhaktatvāya
विभक्तत्वाभ्याम् vibhaktatvābhyām
विभक्तत्वेभ्यः vibhaktatvebhyaḥ
Ablative विभक्तत्वात् vibhaktatvāt
विभक्तत्वाभ्याम् vibhaktatvābhyām
विभक्तत्वेभ्यः vibhaktatvebhyaḥ
Genitive विभक्तत्वस्य vibhaktatvasya
विभक्तत्वयोः vibhaktatvayoḥ
विभक्तत्वानाम् vibhaktatvānām
Locative विभक्तत्वे vibhaktatve
विभक्तत्वयोः vibhaktatvayoḥ
विभक्तत्वेषु vibhaktatveṣu