Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विभक्तत्व vibhaktatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभक्तत्वम् vibhaktatvam
विभक्तत्वे vibhaktatve
विभक्तत्वानि vibhaktatvāni
Vocativo विभक्तत्व vibhaktatva
विभक्तत्वे vibhaktatve
विभक्तत्वानि vibhaktatvāni
Acusativo विभक्तत्वम् vibhaktatvam
विभक्तत्वे vibhaktatve
विभक्तत्वानि vibhaktatvāni
Instrumental विभक्तत्वेन vibhaktatvena
विभक्तत्वाभ्याम् vibhaktatvābhyām
विभक्तत्वैः vibhaktatvaiḥ
Dativo विभक्तत्वाय vibhaktatvāya
विभक्तत्वाभ्याम् vibhaktatvābhyām
विभक्तत्वेभ्यः vibhaktatvebhyaḥ
Ablativo विभक्तत्वात् vibhaktatvāt
विभक्तत्वाभ्याम् vibhaktatvābhyām
विभक्तत्वेभ्यः vibhaktatvebhyaḥ
Genitivo विभक्तत्वस्य vibhaktatvasya
विभक्तत्वयोः vibhaktatvayoḥ
विभक्तत्वानाम् vibhaktatvānām
Locativo विभक्तत्वे vibhaktatve
विभक्तत्वयोः vibhaktatvayoḥ
विभक्तत्वेषु vibhaktatveṣu