Sanskrit tools

Sanskrit declension


Declension of विभक्तात्मा vibhaktātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्तात्मा vibhaktātmā
विभक्तात्मे vibhaktātme
विभक्तात्माः vibhaktātmāḥ
Vocative विभक्तात्मे vibhaktātme
विभक्तात्मे vibhaktātme
विभक्तात्माः vibhaktātmāḥ
Accusative विभक्तात्माम् vibhaktātmām
विभक्तात्मे vibhaktātme
विभक्तात्माः vibhaktātmāḥ
Instrumental विभक्तात्मया vibhaktātmayā
विभक्तात्माभ्याम् vibhaktātmābhyām
विभक्तात्माभिः vibhaktātmābhiḥ
Dative विभक्तात्मायै vibhaktātmāyai
विभक्तात्माभ्याम् vibhaktātmābhyām
विभक्तात्माभ्यः vibhaktātmābhyaḥ
Ablative विभक्तात्मायाः vibhaktātmāyāḥ
विभक्तात्माभ्याम् vibhaktātmābhyām
विभक्तात्माभ्यः vibhaktātmābhyaḥ
Genitive विभक्तात्मायाः vibhaktātmāyāḥ
विभक्तात्मयोः vibhaktātmayoḥ
विभक्तात्मानाम् vibhaktātmānām
Locative विभक्तात्मायाम् vibhaktātmāyām
विभक्तात्मयोः vibhaktātmayoḥ
विभक्तात्मासु vibhaktātmāsu