| Singular | Dual | Plural |
Nominativo |
विभक्तात्मा
vibhaktātmā
|
विभक्तात्मे
vibhaktātme
|
विभक्तात्माः
vibhaktātmāḥ
|
Vocativo |
विभक्तात्मे
vibhaktātme
|
विभक्तात्मे
vibhaktātme
|
विभक्तात्माः
vibhaktātmāḥ
|
Acusativo |
विभक्तात्माम्
vibhaktātmām
|
विभक्तात्मे
vibhaktātme
|
विभक्तात्माः
vibhaktātmāḥ
|
Instrumental |
विभक्तात्मया
vibhaktātmayā
|
विभक्तात्माभ्याम्
vibhaktātmābhyām
|
विभक्तात्माभिः
vibhaktātmābhiḥ
|
Dativo |
विभक्तात्मायै
vibhaktātmāyai
|
विभक्तात्माभ्याम्
vibhaktātmābhyām
|
विभक्तात्माभ्यः
vibhaktātmābhyaḥ
|
Ablativo |
विभक्तात्मायाः
vibhaktātmāyāḥ
|
विभक्तात्माभ्याम्
vibhaktātmābhyām
|
विभक्तात्माभ्यः
vibhaktātmābhyaḥ
|
Genitivo |
विभक्तात्मायाः
vibhaktātmāyāḥ
|
विभक्तात्मयोः
vibhaktātmayoḥ
|
विभक्तात्मानाम्
vibhaktātmānām
|
Locativo |
विभक्तात्मायाम्
vibhaktātmāyām
|
विभक्तात्मयोः
vibhaktātmayoḥ
|
विभक्तात्मासु
vibhaktātmāsu
|